admin, Author at TATVA GYAAN

Shloka 72-78

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा |कच्चिदज्ञानसम्मोह: प्रनष्टस्ते धनञ्जय || 72|| kachchidētachChrutaṃ pārtha tvayaikāgrēṇa chētasā ।kachchidajñānasaṃmōhaḥ pranaṣṭastē dhanañjaya ॥ 72 ॥

Shloka 62-66

तमेव शरणं गच्छ सर्वभावेन भारत |तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् || 62|| tamēva śaraṇaṃ gachCha sarvabhāvēna bhārata ।tatprasādātparāṃ śāntiṃ

Shloka 57-61

चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्पर: |बुद्धियोगमुपाश्रित्य मच्चित्त: सततं भव || 57|| chētasā sarvakarmāṇi mayi saṃnyasya matparaḥ ।buddhiyōgamupāśritya machchittaḥ satataṃ

Shloka 52-56

विविक्तसेवी लघ्वाशी यतवाक्कायमानस: |ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रित: || 52|| viviktasēvī laghvāśī yatavākkāyamānasaḥ ।dhyānayōgaparō nityaṃ vairāgyaṃ samupāśritaḥ ॥ 52 ॥

Shloka 47-51

श्रेयान्स्वधर्मो विगुण: परधर्मात्स्वनुष्ठितात् |स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् || 47|| śrēyānsvadharmō viguṇaḥ paradharmōtsvanuṣṭhitāt ।svabhāvaniyataṃ karma kurvannāpnōti kilbiṣam ॥ 47 ॥

Shloka 42-46

शमो दमस्तप: शौचं क्षान्तिरार्जवमेव च |ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् || 42|| śamō damastapaḥ śauchaṃ kṣāntirārjavamēva cha ।jñānaṃ vijñānamāstikyaṃ brahmakarma

Shloka 26-30

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वित: |सिद्ध्यसिद्ध्योर्निर्विकार: कर्ता सात्त्विक उच्यते || 26|| mukta-saṅgo ‘nahaṁ-vādī dhṛity-utsāha-samanvitaḥsiddhy-asiddhyor nirvikāraḥ kartā sāttvika uchyate|| 26|| जो कर्ता सड्गरहित,
Product added to cart