कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा |कच्चिदज्ञानसम्मोह: प्रनष्टस्ते धनञ्जय || 72|| kachchidētachChrutaṃ pārtha tvayaikāgrēṇa chētasā ।kachchidajñānasaṃmōhaḥ pranaṣṭastē dhanañjaya ॥ 72 ॥
इदं ते नातपस्काय नाभक्ताय कदाचन |न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति || 67|| idaṃ tē nātapaskāya nābhaktāya kadāchana
तमेव शरणं गच्छ सर्वभावेन भारत |तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् || 62|| tamēva śaraṇaṃ gachCha sarvabhāvēna bhārata ।tatprasādātparāṃ śāntiṃ
चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्पर: |बुद्धियोगमुपाश्रित्य मच्चित्त: सततं भव || 57|| chētasā sarvakarmāṇi mayi saṃnyasya matparaḥ ।buddhiyōgamupāśritya machchittaḥ satataṃ
विविक्तसेवी लघ्वाशी यतवाक्कायमानस: |ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रित: || 52|| viviktasēvī laghvāśī yatavākkāyamānasaḥ ।dhyānayōgaparō nityaṃ vairāgyaṃ samupāśritaḥ ॥ 52 ॥
श्रेयान्स्वधर्मो विगुण: परधर्मात्स्वनुष्ठितात् |स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् || 47|| śrēyānsvadharmō viguṇaḥ paradharmōtsvanuṣṭhitāt ।svabhāvaniyataṃ karma kurvannāpnōti kilbiṣam ॥ 47 ॥
शमो दमस्तप: शौचं क्षान्तिरार्जवमेव च |ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् || 42|| śamō damastapaḥ śauchaṃ kṣāntirārjavamēva cha ।jñānaṃ vijñānamāstikyaṃ brahmakarma
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ |अभ्यासाद्रमते यत्र दु:खान्तं च निगच्छति || 36|| sukhaṃ tvidānīṃ trividhaṃ śṛṇu mē bharatarṣabha
यया धर्ममधर्मं च कार्यं चाकार्यमेव च |अयथावत्प्रजानाति बुद्धि: सा पार्थ राजसी || 31|| yayā dharmamadharmaṃ cha kāryaṃ chākāryamēva cha
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वित: |सिद्ध्यसिद्ध्योर्निर्विकार: कर्ता सात्त्विक उच्यते || 26|| mukta-saṅgo ‘nahaṁ-vādī dhṛity-utsāha-samanvitaḥsiddhy-asiddhyor nirvikāraḥ kartā sāttvika uchyate|| 26|| जो कर्ता सड्गरहित,