admin, Author at TATVA GYAAN

Ram Mandir: रामलला के मंदिर में किए जा रहे हैं नए बदलाव, राम जी के साथ विराजमान होंगी ये मूर्तियां

Ram Mandir New Update: रामलला के जन्मस्थल अयोध्या के राम मंदिर में नए बदलाव किए जा रहे हैं. जानकारी

Shloka 6-10

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् |प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया || 6|| ajōpi sannavyayātmā bhūtānāmīśvarōpi san ।prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā ॥ 6 ॥

Shloka 1-5

श्रीभगवानुवाच |इमं विवस्वते योगं प्रोक्तवानहमव्ययम् |विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् || 1|| Sribhagavan Uvacha।imaṃ vivasvatē yōgaṃ prōktavānahamavyayam ।vivasvānmanavē prāha manurikṣvākavēbravīt ॥

Shloka 37-43

श्रीभगवानुवाच |काम एष क्रोध एष रजोगुणसमुद्भव: ||महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् || 37|| śrībhagavānuvācha ।kāma ēṣa krōdha ēṣa rajōguṇasamudbhavaḥ ।mahāśanō

Shloka 32-36

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् |सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतस: || 32|| yē tvētadabhyasūyantō nānutiṣṭhanti mē matam ।sarvajñānavimūḍhāṃstānviddhi naṣṭānachētasaḥ ॥ 32 ॥

Shloka 27-31

प्रकृते: क्रियमाणानि गुणै: कर्माणि सर्वश: |अहङ्कारविमूढात्मा कर्ताहमिति मन्यते || 27|| prakṛtēḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ।ahaṅkāravimūḍhātmā kartāhamiti manyatē ॥

Shloka 17-21

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानव: |आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते || 17|| yastvātmaratirēva syādātmatṛptaścha mānavaḥ ।ātmanyēva cha santuṣṭastasya kāryaṃ na

Shloka 6-10

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् |इन्द्रियार्थान्विमूढात्मा मिथ्याचार: स उच्यते || 6|| karmēndriyāṇi saṃyamya ya āstē manasā smaran ।indriyārthānvimūḍhātmā
Product added to cart