November 2023 - TATVA GYAAN

Shloka 16-20

नासतो विद्यते भावो नाभावो विद्यते सत: |उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: ||16|| nāsatō vidyatē bhāvō nābhāvō vidyatē sataḥ ।ubhayōrapi dṛṣṭōntastvanayōstattvadarśibhiḥ ||16|| असत्

Shloka 11-15

श्रीभगवानुवाच |अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे |गतासूनगतासूंश्च नानुशोचन्ति पण्डिता: ||11|| Sri Bhagavan Uvacha |aśōchyānanvaśōchastvaṃ prajñāvādāṃścha bhāṣasē ।gatāsūnagatāsūṃścha nānuśōchanti paṇḍitāḥ ॥11॥ श्रीभगवान्

Shloka 6-10

न चैतद्विद्म: कतरन्नो गरीयोयद्वा जयेम यदि वा नो जयेयु: |यानेव हत्वा न जिजीविषामस्तेऽवस्थिता: प्रमुखे धार्तराष्ट्रा: ||6|| na chaitadvidmaḥ katarannō

Shloka 1-5

सञ्जय उवाच |तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् |विषीदन्तमिदं वाक्यमुवाच मधुसूदन: ||1|| Sanjaya Uvacha |taṃ tathā kṛpayāviṣṭamaśrupūrṇākulēkṣaṇam ।viṣīdantamidaṃ vākyamuvācha madhusūdanaḥ ॥1॥ संजय
Product added to cart