Geeta Chapter – 2 Archives - TATVA GYAAN

Shloka 56-60

दु:खेष्वनुद्विग्नमना: सुखेषु विगतस्पृह: |वीतरागभयक्रोध: स्थितधीर्मुनिरुच्यते || 56|| duḥkhēṣvanudvignamanāḥ sukhēṣu vigataspṛhaḥ ।vītarāgabhayakrōdhaḥ sthitadhīrmuniruchyatē ॥ 56 ॥  दुःखों की प्राप्ति होने

Shloka 51-55

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिण: |जन्मबन्धविनिर्मुक्ता: पदं गच्छन्त्यनामयम् || 51|| karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ ।janmabandhavinirmuktāḥ padaṃ

Shloka 46-50

यावानर्थ उदपाने सर्वत: सम्प्लुतोदके |तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानत: || 46|| yāvānartha udapānē sarvataḥ samplutōdakē ।tāvānsarvēṣu vēdēṣu brāhmaṇasya vijānataḥ ॥

Shloka 41-45

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन |बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् || 41|| vyavasāyātmikā buddhirēkēha kurunandana ।bahuśākhā hyanantāścha buddhayōvyavasāyinām ॥ 41 ॥ हे अर्जुन!

Shloka 36-40

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिता: |निन्दन्तस्तव सामर्थ्यं ततो दु:खतरं नु किम् ||36|| avāchyavādāṃścha bahūnvadiṣyanti tavāhitāḥ ।nindantastava sāmarthyaṃ tatō duḥkhataraṃ nu kim

Shloka 31-35

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||31|| svadharmamapi chāvēkṣya na vikampitumarhasi ।dharmyāddhi yuddhāchChrēyōnyatkṣatriyasya na vidyatē ॥31॥ तथा
Product added to cart