admin, Author at TATVA GYAAN - Page 4 of 4

Shloka 12-18

तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: |सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् ||12|| tasya sanjanayan harsham kuru-vriddhah pitamahah |simha-nadam vinadyochchaih shankham dadhmau pratapavan

Shloka 7-11

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम |नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ||7|| asmakam tu vishishta ye tannibodha dwijottama |nayaka

Shloka 1 – 6

धृतराष्ट्र उवाच |धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||1|| Dhritarashtra Uvacha |dharma-kshetre kuru-kshetre samaveta yuyutsavah|mamakah pandavashchaiva kimakurvata sanjaya ||1||
Product added to cart