Geeta Chapter – 3 Archives - TATVA GYAAN

Shloka 37-43

श्रीभगवानुवाच |काम एष क्रोध एष रजोगुणसमुद्भव: ||महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् || 37|| śrībhagavānuvācha ।kāma ēṣa krōdha ēṣa rajōguṇasamudbhavaḥ ।mahāśanō

Shloka 32-36

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् |सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतस: || 32|| yē tvētadabhyasūyantō nānutiṣṭhanti mē matam ।sarvajñānavimūḍhāṃstānviddhi naṣṭānachētasaḥ ॥ 32 ॥

Shloka 27-31

प्रकृते: क्रियमाणानि गुणै: कर्माणि सर्वश: |अहङ्कारविमूढात्मा कर्ताहमिति मन्यते || 27|| prakṛtēḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ।ahaṅkāravimūḍhātmā kartāhamiti manyatē ॥

Shloka 17-21

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानव: |आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते || 17|| yastvātmaratirēva syādātmatṛptaścha mānavaḥ ।ātmanyēva cha santuṣṭastasya kāryaṃ na

Shloka 6-10

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् |इन्द्रियार्थान्विमूढात्मा मिथ्याचार: स उच्यते || 6|| karmēndriyāṇi saṃyamya ya āstē manasā smaran ।indriyārthānvimūḍhātmā

Shloka 1-5

अर्जुन उवाच |ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन |तत्किं कर्मणि घोरे मां नियोजयसि केशव || 1 || arjuna uvācha ।jyāyasī chētkarmaṇastē
Product added to cart