Chapter 10 - Vibhuti Yog - TATVA GYAAN

Shloka 1-6

श्रीभगवानुवाच |भूय एव महाबाहो शृणु मे परमं वच: |यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया || 1|| Sri Bhagavan Uvacha ।bhūya ēva mahābāhō śṛṇu mē paramaṃ vachaḥ ।yattēhaṃ prīyamāṇāya vakṣyāmi hitakāmyayā ॥ 1 ॥ श्रीभगवान् बोले—- हे महाबाहो ! फिर भी मेरे परम रहस्य और प्रभाव युक्त्त वचन को सुन, जिसे मै तुझ अतिशय प्रेम रखने वाले के […]

Shloka 7-11

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत: |सोऽविकम्पेन योगेन युज्यते नात्र संशय: || 7|| ētāṃ vibhūtiṃ yōgaṃ cha mama yō vētti tattvataḥ ।sōvikampēna yōgēna yujyatē nātra saṃśayaḥ ॥ 7 ॥ जो पुरुष मेरी इस परमेश्वर्य रूप विभूति को और योग शक्त्ति को तत्व जानता है, वह निश्चल भक्त्ति योग से युक्त्त हो जाता है—इसमे […]

Shloka 12-18

अर्जुन उवाच |परं ब्रह्म परं धाम पवित्रं परमं भवान् |पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् || 12|| Arjuna Uvacha ।paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān ।puruṣaṃ śāśvataṃ divyamādidēvamajaṃ vibhum ॥ 12 ॥ आहुस्त्वामृषय: सर्वे देवर्षिर्नारदस्तथा |असितो देवलो व्यास: स्वयं चैव ब्रवीषि मे || 13|| āhustvāmṛṣayaḥ sarvē dēvarṣirnāradastathā ।asitō dēvalō vyāsaḥ svayaṃ chaiva bravīṣi mē ॥ 13 […]

Shloka 19-23

श्रीभगवानुवाच |हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतय: |प्राधान्यत: कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ||19|| Sri Bhagavan Uvacha ।hanta tē kathayiṣyāmi divyā hyātmavibhūtayaḥ ।prādhānyataḥ kuruśrēṣṭha nāstyantō vistarasya mē ॥ 19 ॥ श्रीभगवान् बोले—हे कुरूश्रेष्ठ ! अब मैं जो मेरी दिव्य विभूतियां हैं, उनको तेरे लिये प्रधानता से कहूँगा; क्योंकि मेरे विस्तार का अन्त नहीं है | The Blessed Lord said: […]

Shloka 24-28

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् |सेनानीनामहं स्कन्द: सरसामस्मि सागर: || 24|| purōdhasāṃ cha mukhyaṃ māṃ viddhi pārtha bṛhaspatim ।sēnānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ॥ 24 ॥ पुरोहितों में मुखिया बृहस्पति मुझको जान । हे पार्थ ! मैं सेनापतियों में स्कन्द और जलाशयों में समुद्र हूँ| I am the divine priest, Brihaspati among the priest, and […]

Shloka 29-33

अनन्तश्चास्मि नागानां वरुणो यादसामहम् |पितृणामर्यमा चास्मि यम: संयमतामहम् || 29|| anantaśchāsmi nāgānāṃ varuṇō yādasāmaham ।pitṝṇāmaryamā chāsmi yamaḥ saṃyamatāmaham ॥ 29 ॥ मैं नागों में शेषनाग और जलचरों का अधिपति वरुण देवता हूँ और पितरों में अर्यमा नामक पितर तथा शासन करने वालों में यमराज मैं हूँ| Among the snakes of mystery I am Ananta, and […]

Shloka 34-38

मृत्यु: सर्वहरश्चाहमुद्भवश्च भविष्यताम् |कीर्ति: श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृति: क्षमा || 34|| mṛtyuḥ sarvaharaśchāhamudbhavaścha bhaviṣyatām ।kīrtiḥ śrīrvākcha nārīṇāṃ smṛtirmēdhā dhṛtiḥ kṣamā ॥ 34 ॥ मैं सबका नाश करने वाला मृत्यु और उत्पन्न होने वालों का उत्पति हेतु हूँ तथा स्त्रियों में कीर्ति,श्री,वाक् स्मृति, मेधा,धृति और क्षमा हूँ | I am death that carries off all things, and I […]

Shloka 39-42

यच्चापि सर्वभूतानां बीजं तदहमर्जुन |न तदस्ति विना यत्स्यान्मया भूतं चराचरम् || 39|| yachchāpi sarvabhūtānāṃ bījaṃ tadahamarjuna ।na tadasti vinā yatsyānmayā bhūtaṃ charācharam ॥ 39 ॥ और हे अर्जुन ! जो सब भूतों की उत्पत्ति का कारण है, वह भी मै ही हूँ, क्योंकि ऐसा वह चर और अचर कोई भी भूत नहीं है, जो मुझसे […]

Product added to cart