Geeta Chapter – 9 Archives - TATVA GYAAN

Shloka 31-34

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति |कौन्तेय प्रतिजानीहि न मे भक्त: प्रणश्यति || 31|| kṣipraṃ bhavati dharmātmā śaśvachChāntiṃ nigachChati ।kauntēya

Shloka 21-25

ते तं भुक्त्वा स्वर्गलोकं विशालंक्षीणे पुण्ये मर्त्यलोकं विशन्ति |एवं त्रयीधर्ममनुप्रपन्नागतागतं कामकामा लभन्ते || 21|| tē taṃ bhuktvā svargalōkaṃ viśālaṃ

Shloka 16-20

अहं क्रतुरहं यज्ञ: स्वधाहमहमौषधम् |मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् || 16|| ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham ।mantrōhamahamēvājyamahamagnirahaṃ hutam ॥ 16 ॥ क्रतु मैं

Shloka 6-10

यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान् |तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय || 6|| yathākāśasthitō nityaṃ vāyuḥ sarvatragō mahān ।tathā sarvāṇi bhūtāni

Shloka 1-5

श्रीभगवानुवाच |इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे |ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || 1|| Sri Bhagavan Uvacha ।idaṃ tu tē guhyatamaṃ
Product added to cart