पुरुष: स पर: पार्थ भक्त्या लभ्यस्त्वनन्यया |यस्यान्त:स्थानि भूतानि येन सर्वमिदं ततम् || 22|| puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदु: |रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जना: || 17|| sahasrayugaparyantamaharyadbrahmaṇō viduḥ ।rātriṃ yugasahasrāntāṃ tēhōrātravidō janāḥ ॥ 17 ॥ ब्रह्माका जो
यदक्षरं वेदविदो वदन्तिविशन्ति यद्यतयो वीतरागा: |यदिच्छन्तो ब्रह्मचर्यं चरन्तितत्ते पदं संग्रहेण प्रवक्ष्ये || 11|| yadakṣaraṃ vēdavidō vadanti viśanti yadyatayō vītarāgāḥ।yadichChantō
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् |तं तमेवैति कौन्तेय सदा तद्भावभावित: || 6|| yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyantē kalēvaram
अर्जुन उवाच |किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम |अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते || 1|| Arjuna Uvacha ।kiṃ tadbrahma