इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत |सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप || 27|| ichChādvēṣasamutthēna dvandvamōhēna bhārata ।sarvabhūtāni saṃmōhaṃ sargē yānti parantapa ॥
स तया श्रद्धया युक्तस्तस्याराधनमीहते |लभते च तत: कामान्मयैव विहितान्हि तान् || 22|| sa tayā śraddhayā yuktastasyārādhanamīhatē ।labhatē cha tataḥ
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते |प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: || 17|| tēṣāṃ jñānī nityayukta ēkabhaktirviśiṣyatē ।priyō hi
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये |मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि || 12|| yē chaiva sāttvikā
मत्त: परतरं नान्यत्किञ्चिदस्ति धनञ्जय |मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव || 7|| mattaḥ parataraṃ nānyatkiñchidasti dhanañjaya ।mayi sarvamidaṃ prōtaṃ
श्रीभगवानुवाच |मय्यासक्तमना: पार्थ योगं युञ्जन्मदाश्रय: |असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || 1|| Sri Bhagavan Uvacha ।mayyāsaktamanāḥ pārtha yōgaṃ