Geeta Chapter – 7 Archives - TATVA GYAAN

Shloka 27-30

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत |सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप || 27|| ichChādvēṣasamutthēna dvandvamōhēna bhārata ।sarvabhūtāni saṃmōhaṃ sargē yānti parantapa ॥

Shloka 17-21

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते |प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: || 17|| tēṣāṃ jñānī nityayukta ēkabhaktirviśiṣyatē ।priyō hi

Shloka 1-6

श्रीभगवानुवाच |मय्यासक्तमना: पार्थ योगं युञ्जन्मदाश्रय: |असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || 1|| Sri Bhagavan Uvacha ।mayyāsaktamanāḥ pārtha yōgaṃ
Product added to cart