प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वती: समा: |शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते || 41|| prāpya puṇyakṛtāṃ lōkānuṣitvā śāśvatīḥ samāḥ ।śuchīnāṃ śrīmatāṃ gēhē
असंयतात्मना योगो दुष्प्राप इति मे मति: |वश्यात्मना तु यतता शक्योऽवाप्तुमुपायत: || 36|| asaṃyatātmanā yōgō duṣprāpa iti mē matiḥ ।vaśyātmanā
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थित: |सर्वथा वर्तमानोऽपि स योगी मयि वर्तते || 31|| sarvabhūtasthitaṃ yō māṃ bhajatyēkatvamāsthitaḥ ।sarvathā vartamānōpi sa
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् |ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् || 26|| yatō yatō niścharati manaśchañchalamasthiram ।tatastatō niyamyaitadātmanyēva vaśaṃ nayēt ॥
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् |वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वत: || 21|| sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam ।vētti yatra na chaivāyaṃ sthitaśchalati tattvataḥ ॥
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नत: |न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन || 16|| nātyaśnatastu yōgōsti na chaikāntamanaśnataḥ ।na chātisvapnaśīlasya jāgratō
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन: |नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् || 11|| śuchau dēśē pratiṣṭhāpya sthiramāsanamātmanaḥ ।nātyuchChritaṃ nātinīchaṃ chailājinakuśōttaram ॥ 11 ॥
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जित: |अनात्मनस्तु शत्रुत्वे वर्ते तात्मैव शत्रुवत् || 6|| bandhurātmātmanastasya yēnātmaivātmanā jitaḥ ।anātmanastu śatrutvē vartētātmaiva śatruvat ॥ 6
श्रीभगवानुवाच |अनाश्रित: कर्मफलं कार्यं कर्म करोति य: |स संन्यासी च योगी च न निरग्निर्न चाक्रिय: || 1|| Sri Bhagavan