Geeta Chapter – 6 Archives - TATVA GYAAN

Shloka 41-47

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वती: समा: |शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते || 41|| prāpya puṇyakṛtāṃ lōkānuṣitvā śāśvatīḥ samāḥ ।śuchīnāṃ śrīmatāṃ gēhē

Shloka 31-35

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थित: |सर्वथा वर्तमानोऽपि स योगी मयि वर्तते || 31|| sarvabhūtasthitaṃ yō māṃ bhajatyēkatvamāsthitaḥ ।sarvathā vartamānōpi sa

Shloka 26-30

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् |ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् || 26|| yatō yatō niścharati manaśchañchalamasthiram ।tatastatō niyamyaitadātmanyēva vaśaṃ nayēt ॥

Shloka 21-25

सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् |वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वत: || 21|| sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam ।vētti yatra na chaivāyaṃ sthitaśchalati tattvataḥ ॥

Shloka 16-20

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नत: |न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन || 16|| nātyaśnatastu yōgōsti na chaikāntamanaśnataḥ ।na chātisvapnaśīlasya jāgratō

Shloka 11-15

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन: |नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् || 11|| śuchau dēśē pratiṣṭhāpya sthiramāsanamātmanaḥ ।nātyuchChritaṃ nātinīchaṃ chailājinakuśōttaram ॥ 11 ॥

Shloka 6-10

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जित: |अनात्मनस्तु शत्रुत्वे वर्ते तात्मैव शत्रुवत् || 6|| bandhurātmātmanastasya yēnātmaivātmanā jitaḥ ।anātmanastu śatrutvē vartētātmaiva śatruvat ॥ 6
Product added to cart