Geeta Chapter – 5 Archives - TATVA GYAAN

Shloka 17-21

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा: |गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषा: || 17|| tad-buddhayas tad-ātmānas tan-niṣhṭhās tat-parāyaṇāḥgachchhantyapunar-āvṛittiṁ jñāna-nirdhūta-kalmaṣhāḥ || 17|| जिनका मन तद्रूप हो रहा है, जिनकी बुद्धि

Shloka 12-16

युक्त: कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् |अयुक्त: कामकारेण फले सक्तो निबध्यते || 12|| yuktaḥ karma-phalaṁ tyaktvā śhāntim āpnoti naiṣhṭhikīmayuktaḥ kāma-kāreṇa

Shloka 6-11

संन्यासस्तु महाबाहो दु:खमाप्तुमयोगत: |योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति || 6|| sannyāsas tu mahā-bāho duḥkham āptum ayogataḥyoga-yukto munir brahma na chireṇādhigachchhati ||

Shloka 1-5

अर्जुन उवाच |संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि |यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् || 1|| Arjuna Uvacha |sannyāsaṁ karmaṇāṁ
Product added to cart