द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च |क्षर: सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते || 16|| dvāv imau puruṣhau loke kṣharaśh chākṣhara
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् |यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतस: || 11|| yatanto yoginaśh chainaṁ paśhyanty ātmany avasthitamyatanto ‘py akṛitātmāno nainaṁ paśhyanty achetasaḥ||
न तद्भासयते सूर्यो न शशाङ्को न पावक: |यद्गत्वा न निवर्तन्ते तद्धाम परमं मम || 6|| na tad bhāsayate sūryo
श्रीभगवानुवाच |ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् |छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् || 1|| Shri Bhagavan Uvachaūrdhva-mūlam adhaḥ-śhākham aśhvatthaṁ prāhur avyayamchhandānsi