अर्जुन उवाच |कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो |किमाचार: कथं चैतांस्त्रीन्गुणानतिवर्तते || 21|| Arjuna Uvachakair liṅgais trīn guṇān etān atīto bhavati prabhokim
कर्मण: सुकृतस्याहु: सात्त्विकं निर्मलं फलम् |रजसस्तु फलं दु:खमज्ञानं तमस: फलम् || 16|| karmaṇaḥ sukṛitasyāhuḥ sāttvikaṁ nirmalaṁ phalamrajasas tu phalaṁ
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते |ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत || 11|| sarva-dvāreṣhu dehe ’smin prakāśha upajāyatejñānaṁ yadā tadā vidyād vivṛiddhaṁ
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् |सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ || 6|| tatra sattvaṁ nirmalatvāt prakāśhakam anāmayamsukha-saṅgena badhnāti jñāna-saṅgena chānagha|| 6|| हे
श्रीभगवानुवाच |परं भूय: प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् |यज्ज्ञात्वा मुनय: सर्वे परां सिद्धिमितो गता: || 1|| Shri Bhagavan Uvachaparaṁ bhūyaḥ pravakṣhyāmi