अनादित्वान्निर्गुणत्वात्परमात्मायमव्यय: |शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते || 31|| anāditvān nirguṇatvāt paramātmāyam avyayaḥśharīra-stho ’pi kaunteya na karoti na lipyate||
यावत्सञ्जायते किञ्चित्सत्वं स्थावरजङ्गमम् |क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ || 26|| yāvat sañjāyate kiñchit sattvaṁ sthāvara-jaṅgamamkṣhetra-kṣhetrajña-sanyogāt tad viddhi bharatarṣhabha|| 26|| हे अर्जुन !
पुरुष: प्रकृतिस्थो हि भुङक्ते प्रकृतिजान्गुणान् |कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु || 21|| puruṣhaḥ prakṛiti-stho hi bhuṅkte prakṛiti-jān guṇānkāraṇaṁ guṇa-saṅgo ’sya sad-asad-yoni-janmasu||
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् |भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च || 16|| avibhaktaṁ cha bhūteṣhu vibhaktam iva
अध्यात्मज्ञाननित्यत्वं तत्वज्ञानार्थदर्शनम् |एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा || 11|| adhyātma-jñāna-nityatvaṁ tattva-jñānārtha-darśhanametaj jñānam iti proktam ajñānaṁ yad ato ’nyathā|| 11|| अध्यात्मज्ञानमें नित्यस्थिति
इच्छा द्वेष: सुखं दु:खं सङ्घातश्चेतना धृति: |एतत्क्षेत्रं समासेन सविकारमुदाहृतम् || 6 || ichchhā dveṣhaḥ sukhaṁ duḥkhaṁ saṅghātaśh chetanā dhṛitiḥetat
श्रीभगवानुवाच |इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते |एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ इति तद्विद: || 1|| Shri Bhagavan Uvachaidaṁ śharīraṁ kaunteya