Geeta Chapter – 12 Archives - TATVA GYAAN

Shloka 12-20

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते |ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् || 12|| śhreyo hi jñānam abhyāsāj jñānād dhyānaṁ viśhiṣhyatedhyānāt karma-phala-tyāgas tyāgāch chhāntir anantaram|| 12||

Shloka 7-11

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् |भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् || 7|| teṣhām ahaṁ samuddhartā mṛityu-saṁsāra-sāgarātbhavāmi na chirāt pārtha mayy āveśhita-chetasām|| 7|| हे

Shloka 1-6

अर्जुन उवाच |एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमा: || 1|| Arjuna Uvachaevaṁ satata-yuktā ye bhaktās
Product added to cart