Geeta Chapter – 11 Archives - TATVA GYAAN

shloka 49-55

मा ते व्यथा मा च विमूढभावोदृष्ट्वा रूपं घोरमीदृङ्ममेदम् |व्यपेतभी: प्रीतमना: पुनस्त्वंतदेव मे रूपमिदं प्रपश्य || 49|| mā te vyathā

Shloka 44-48

तस्मात्प्रणम्य प्रणिधाय कायंप्रसादये त्वामहमीशमीड्यम् |पितेव पुत्रस्य सखेव सख्यु:प्रिय: प्रियायार्हसि देव सोढुम् || 44|| tasmātpraṇamya praṇidhāya kāyaṃ prasādayē tvāmahamīśamīḍyam।pitēva putrasya

Shloka 38-43

त्वमादिदेव: पुरुष: पुराणस्-त्वमस्य विश्वस्य परं निधानम् |वेत्तासि वेद्यं च परं च धामत्वया ततं विश्वमनन्तरूप || 38|| tvamādidēvaḥ puruṣaḥ purāṇastvamasya

Shloka 33-37

तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ् क्ष्व राज्यं समृद्धम् |मयैवैते निहता: पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् || 33|| tasmāttvamuttiṣṭha yaśō labhasva

Shloka 28-32

यथा नदीनां बहवोऽम्बुवेगा: समुद्रमेवाभिमुखा द्रवन्ति |तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति || 28|| yathā nadīnāṃ bahavōmbuvēgāḥ samudramēvābhimukhā dravanti।tathā tavāmī naralōkavīrā

Shloka 22-27

रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च |गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे || 22|| rudrādityā vasavō yē cha sādhyā

Shloka 17-21

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् |पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् || 17|| kirīṭinaṃ gadinaṃ chakriṇaṃ cha tējōrāśiṃ

Shloka 12-16

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता |यदि भा: सदृशी सा स्याद्भासस्तस्य महात्मन: || 12|| divi sūryasahasrasya bhavēdyugapadutthitā ।yadi bhāḥ sadṛśī sā syādbhāsastasya

Shloka 6-11

पश्यादित्यान्वसून् रुद्रानश्विनौ मरुतस्तथा |बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत || 6|| paśyādityānvasūnrudrānaśvinau marutastathā ।bahūnyadṛṣṭapūrvāṇi paśyāścharyāṇi bhārata ॥ 6 ॥ हे भरतवंशी अर्जुन

Shloka 1-5

अर्जुन उवाच |मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् |यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम || 1|| Arjuna Uvacha ।madanugrahāya paramaṃ guhyamadhyātmasañjñitam ।yattvayōktaṃ vachastēna
Product added to cart