यच्चापि सर्वभूतानां बीजं तदहमर्जुन |न तदस्ति विना यत्स्यान्मया भूतं चराचरम् || 39|| yachchāpi sarvabhūtānāṃ bījaṃ tadahamarjuna ।na tadasti vinā
मृत्यु: सर्वहरश्चाहमुद्भवश्च भविष्यताम् |कीर्ति: श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृति: क्षमा || 34|| mṛtyuḥ sarvaharaśchāhamudbhavaścha bhaviṣyatām ।kīrtiḥ śrīrvākcha nārīṇāṃ smṛtirmēdhā dhṛtiḥ
अनन्तश्चास्मि नागानां वरुणो यादसामहम् |पितृणामर्यमा चास्मि यम: संयमतामहम् || 29|| anantaśchāsmi nāgānāṃ varuṇō yādasāmaham ।pitṝṇāmaryamā chāsmi yamaḥ saṃyamatāmaham ॥
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् |सेनानीनामहं स्कन्द: सरसामस्मि सागर: || 24|| purōdhasāṃ cha mukhyaṃ māṃ viddhi pārtha
श्रीभगवानुवाच |हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतय: |प्राधान्यत: कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ||19|| Sri Bhagavan Uvacha ।hanta tē kathayiṣyāmi divyā
अर्जुन उवाच |परं ब्रह्म परं धाम पवित्रं परमं भवान् |पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् || 12|| Arjuna Uvacha ।paraṃ brahma
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत: |सोऽविकम्पेन योगेन युज्यते नात्र संशय: || 7|| ētāṃ vibhūtiṃ yōgaṃ cha
श्रीभगवानुवाच |भूय एव महाबाहो शृणु मे परमं वच: |यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया || 1|| Sri Bhagavan Uvacha ।bhūya ēva