Geeta Chapter – 10 Archives - TATVA GYAAN

Shloka 34-38

मृत्यु: सर्वहरश्चाहमुद्भवश्च भविष्यताम् |कीर्ति: श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृति: क्षमा || 34|| mṛtyuḥ sarvaharaśchāhamudbhavaścha bhaviṣyatām ।kīrtiḥ śrīrvākcha nārīṇāṃ smṛtirmēdhā dhṛtiḥ

Shloka 29-33

अनन्तश्चास्मि नागानां वरुणो यादसामहम् |पितृणामर्यमा चास्मि यम: संयमतामहम् || 29|| anantaśchāsmi nāgānāṃ varuṇō yādasāmaham ।pitṝṇāmaryamā chāsmi yamaḥ saṃyamatāmaham ॥

Shloka 19-23

श्रीभगवानुवाच |हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतय: |प्राधान्यत: कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ||19|| Sri Bhagavan Uvacha ।hanta tē kathayiṣyāmi divyā
Product added to cart